B 319-11 Bhaṭṭikāvya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 319/11
Title: Bhaṭṭikāvya
Dimensions: 27.5 x 12.2 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/718
Remarks:
Reel No. B 319-11 Inventory No. 10733
Title Bhaṭṭikāvya, Jayamaṃjalā
Author Bhaṭṭi, ?
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.5 x 12.2 cm
Folios 20
Lines per Folio 15–18
Foliation figures in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/718
Manuscript Features
Excerpts
«Beginning of the root text:»
abhūn nṛpo vibudhasakhaḥ parantapaḥ
śrutānvito daśaratha ity udāhṛtaḥ |
guṇair varaṃ bhuvanahitacchalena
yaṃ sanātanaṃ pitaram upāgamat svayam || 1 || (fol. 1v: top margin)
«Beginning of the commentary:»
oṃ namaḥ śrīrāmacandrāya | |
yaṃ brahma vedāntavido vadanti
paraṃ pradhānaṃ puruṣaṃ tathānye |
viśvodgateḥ kāraṇam īśvaraṃ vā
tasmai namo vighnavināyakāya | |
praṇipatya sarvavedinam atidustarabhartṛkāvyasalilanidheḥ |
jayamaṅgaleti nāmnā naukeva viracyate ṭīkā | | (!)
lakṣyaṃ lakṣaṇaṃ cobhayam ekatra viduṣāṃ pradarśayituṃ śrīsvāmīsūnuḥ kavibhartṛnāmā rāmakathāśrayaṃ mahākāvyaṃ cakāra |
tathāhi mahākāvyasyopari nibandhanaṃ kavinā dvidhā kṛtaṃ | ekaṃ lakṣaṇasūcakaiḥ prakīrṇādhikāraprasannatiṅantakāṇḍaiś caturbhiḥ, dvitīyaṃ lakṣyasūcakaiḥ rāmasaṃbhavādibhir dvāviṃśatisarggaiḥ | tatra lakṣaṇaṃ dvividhaṃ śabdalakṣaṇaṃ kāvyalakṣaṇaṃ ca | (fol. 1v1–5)
«End of the root text:»
anekaśo nirjitarājakas tvaṃ
pitṝn atārpsīn (!) nṛparaktatoyaiḥ |
saṃkṣipya saṃrambham asadvipakṣaṃ
kāsthārbhake smin tava rāma rāme 52 (fol. 20v: top margin)
ajīgaṇad dāśarathaṃ na vākyaṃ
yadāsa darpeṇa tadā kumāraḥ |
dhanur vyakārṣīd guruvāṇagarbhaṃ
lokān alāvīt vijitāṃś ca tasya || 53 (fol. 20v: bottom margin)
«End of the commentary:»
tadā kumāro rāmaḥ dāśarathaṃ vākyaṃ nājīgat (!) na gaṇitavān, gaṇe (!)
caurādike ṇijantāl luṅ, ī ca gaṇa ity abhyāsasya ītvaṃ, atidarpeṇa atiprauḍhyā, tadā rāmo dhanur vyakārṣīt, ākṛṣṭavān spṛśamṛṣatṛpadṛpāṃ (!) cleḥ sijvetyādisaṃkhyānāt kṛṣer rniṭasicyane (!) rūpaṃ halantalakṣaṇā vṛddhiḥ ṣaḍhoḥ kaḥ si ṣatvaṃ ca, kṛtadārakarmāpi rājaputraḥ pitari jīvati kumāra iti vyapadiśyate, rājasu garbhaḥ gurur vāṇo yasya dhanuṣaḥ lokāṃś ca sapta yaḥ prabhāvād vijitā nirjitāḥ tasya paraśurāmasya alāvīt samucchinavān, lunoteḥ seṭo luṅi sici vṛddhau rūpaṃ. samucchidyantām asya /// (fol. 20v13–18)
«Sub-colophon of the root text:»
iti bharttṛkāvye prakīrṇakāṇḍe rāmasambhavo nāma prathamas sarggaḥ || || 1 (fol. 10r: lower margin)
«Sub-colophon of the commentary:»
iti bhartṛkāvyaṭīkāyāṃ jayamaṅgalāyāṃ prakīrṇakāṇḍe rāmasaṃbhavo nāma prathamaḥ sargaḥ || (fol. 10r15)
Microfilm Details
Reel No. B 319/11
Date of Filming 10-07-1972
Exposures 23
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 15-03-2007
Bibliography