B 319-11 Bhaṭṭikāvya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 319/11
Title: Bhaṭṭikāvya
Dimensions: 27.5 x 12.2 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/718
Remarks:


Reel No. B 319-11 Inventory No. 10733

Title Bhaṭṭikāvya, Jayamaṃjalā

Author Bhaṭṭi, ?

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 12.2 cm

Folios 20

Lines per Folio 15–18

Foliation figures in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/718

Manuscript Features

Excerpts

«Beginning of the root text:»

abhūn nṛpo vibudhasakhaḥ parantapaḥ

śrutānvito daśaratha ity udāhṛtaḥ |

guṇair varaṃ bhuvanahitacchalena

yaṃ sanātanaṃ pitaram upāgamat svayam || 1 || (fol. 1v: top margin)

«Beginning of the commentary:»

oṃ namaḥ śrīrāmacandrāya |      |

yaṃ brahma vedāntavido vadanti

paraṃ pradhānaṃ puruṣaṃ tathānye |

viśvodgateḥ kāraṇam īśvaraṃ vā

tasmai namo vighnavināyakāya |   |

praṇipatya sarvavedinam atidustarabhartṛkāvyasalilanidheḥ |

jayamaṅgaleti nāmnā naukeva viracyate ṭīkā |   | (!)

lakṣyaṃ lakṣaṇaṃ cobhayam ekatra viduṣāṃ pradarśayituṃ śrīsvāmīsūnuḥ kavibhartṛnāmā rāmakathāśrayaṃ mahākāvyaṃ cakāra |

tathāhi mahākāvyasyopari nibandhanaṃ kavinā dvidhā kṛtaṃ | ekaṃ lakṣaṇasūcakaiḥ prakīrṇādhikāraprasannatiṅantakāṇḍaiś caturbhiḥ, dvitīyaṃ lakṣyasūcakaiḥ rāmasaṃbhavādibhir dvāviṃśatisarggaiḥ | tatra lakṣaṇaṃ dvividhaṃ śabdalakṣaṇaṃ kāvyalakṣaṇaṃ ca | (fol. 1v1–5)

«End of the root text:»

anekaśo nirjitarājakas tvaṃ

pitṝn atārpsīn (!) nṛparaktatoyaiḥ |

saṃkṣipya saṃrambham asadvipakṣaṃ

kāsthārbhake smin tava rāma rāme 52 (fol. 20v: top margin)

ajīgaṇad dāśarathaṃ na vākyaṃ

yadāsa darpeṇa tadā kumāraḥ |

dhanur vyakārṣīd guruvāṇagarbhaṃ

lokān alāvīt vijitāṃś ca tasya || 53 (fol. 20v: bottom margin)

«End of the commentary:»

tadā kumāro rāmaḥ dāśarathaṃ vākyaṃ nājīgat (!) na gaṇitavān, gaṇe (!) 

caurādike ṇijantāl luṅ, ī ca gaṇa ity abhyāsasya ītvaṃ, atidarpeṇa atiprauḍhyā, tadā rāmo dhanur vyakārṣīt, ākṛṣṭavān spṛśamṛṣatṛpadṛpāṃ (!) cleḥ sijvetyādisaṃkhyānāt kṛṣer rniṭasicyane (!) rūpaṃ halantalakṣaṇā vṛddhiḥ ṣaḍhoḥ kaḥ si ṣatvaṃ ca, kṛtadārakarmāpi rājaputraḥ pitari jīvati kumāra iti vyapadiśyate, rājasu garbhaḥ gurur vāṇo yasya dhanuṣaḥ lokāṃś ca sapta yaḥ prabhāvād vijitā nirjitāḥ tasya paraśurāmasya alāvīt samucchinavān, lunoteḥ seṭo luṅi sici vṛddhau rūpaṃ. samucchidyantām asya /// (fol. 20v13–18)

«Sub-colophon of the root text:»

iti bharttṛkāvye prakīrṇakāṇḍe rāmasambhavo nāma prathamas sarggaḥ || || 1 (fol. 10r: lower margin)

«Sub-colophon of the commentary:»

iti bhartṛkāvyaṭīkāyāṃ jayamaṅgalāyāṃ prakīrṇakāṇḍe rāmasaṃbhavo nāma prathamaḥ sargaḥ || (fol. 10r15)

Microfilm Details

Reel No. B 319/11

Date of Filming 10-07-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 15-03-2007

Bibliography